Kategori:Polyglotta:Documentation:Example3

Fra hf/dmlf
Hopp til: navigasjon, søk

Sanscrit with manually entered references and bookmarks

  <?xml version="1.0" encoding="utf-8" ?>
 <work>
 <texts>
 <![CDATA[
[(bm :: 1 :: Title)][(cs :: Main title)]ix,3 ::: mūlamadhyamakakārikāḥ[(source :: LVP)]

[(bm :: 1 :: Preface)]11,13-16 ::: anirodham anutpādam anucchedam aśāśvatam |<br />aneka_artham anānā_artham anāgamam anirgamam |<br />yaḥ pratītyasamutpādaṃ prapañca_upaśamaṃ śivam |<br />deśayām āsa saṃbuddhas taṃ vande vadatāṃ varam |

[(bm :: 1 :: Chapter I: Pratyayaparīkṣā)][(cs :: verse)]12,13-14 ::: na svato na_api parato na dvābhyāṃ na_apy ahetutaḥ |<br />utpannā jātu vidyante bhāvāḥ kva cana ke cana ||1||
76,5-6 ::: catvāraḥ pratyayā hetur ārambaṇam anantaram |<br />tathā_eva_ādhipateyaṃ ca pratyayo na_asti pañcamaḥ ||2||
78,1-2 ::: na hi svabhāvo bhāvānāṃ pratyaya_ādiṣu vidyate |<br />avidyamāne svabhāve parabhāvo na vidyate ||3||
79,6-81,1 ::: kriyā na pratyayavatī na_apratyayavatī kriyā |<br />pratyayā na_akriyāvantaḥ kriyāvantaś ca santy uta ||4||
81,9-10 ::: utpadyate pratītya_imān iti_ime pratyayāḥ kila |<br />yāvan na_utpadyata ime tāvan na_apratyayāḥ katham ||5||
82,6-8 ::: na_eva_asato na_eva sataḥ pratyayo ’rthasya yujyate |<br />asataḥ pratyayaḥ kasya sataś ca pratyayena kim ||6||
83,7-8 ::: na san na_asan na sad asan dharmo nirvartate yadā |<br />kathaṃ nirvartako hetur evaṃ sati hi yujyate ||7||
84,1-2 ::: anārambaṇa eva_ayaṃ san dharma upadiśyate |<br />atha_anārambaṇe dharme kuta ārambaṇaṃ punaḥ ||8||
85,8-9 ::: anutpanneṣu dharmeṣu nirodho na_upapadyate |<br />na_anantaram ato yuktaṃ niruddhe pratyayaś ca kaḥ ||9||
86,18-19 ::: bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ |<br />satīdam asmin bhavati_ity etan na_eva_upapadyate ||10||
87,7-8 ::: na ca vyastasamasteṣu pratyayeṣv asti tat phalam |<br />pratyayebhyaḥ kathaṃ tac ca bhaven na pratyayeṣu yat ||11||
87,13-88,2 ::: athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate |<br />apratyayebhyo ’pi kasmān na_abhipravartate phalam ||12||
88,7-8 ::: phalaṃ ca pratyayamayaṃ pratyayāś ca_asvayaṃmayāḥ |<br />phalam asvamayebhyo yat tat pratyayamayaṃ katham ||13||
89,5-15 ::: tasmān na pratyayamayaṃ na_apratyayamayaṃ phalam |<br />saṃvidyate phala_bhāvāt pratyaya_apratyayāḥ kutaḥ ||14||
91,9 ::: pratyayaparīkṣā nāma prathamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter II: Gatāgataparīkṣaṇa)][(cs :: verse)]92,7-8 ::: gataṃ na gamyate tāvad agataṃ na_eva gamyate |<br />gata_āgatavinirmuktaṃ gamyamānaṃ na gamyate ||1||
93,17-18 ::: ceṣṭā yatra gatis tatra gamyamāne ca sā yataḥ |<br />na gate na_āgate ceṣṭā gamyamāne gatis tataḥ ||2||
94,6-7 ::: gamyamānasya gamanaṃ kathaṃ nāma_upapatsyate |<br />gamyamānaṃ vigamanaṃ yadā na_eva_upapadyate ||3||
95,6-7 ::: gamyamānasya gamanaṃ yasya tasya prasajyate |<br />ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate ||4||
95,14-15 ::: gamyamānasya gamane prasaktaṃ gamanadvayam |<br />yena tad gamyamānaṃ ca yac ca_atra gamanaṃ punaḥ ||5||
96,5-7 ::: dvau gantārau prasajyete prasakte gamanadvaye |<br />gantāraṃ hi tiraskṛtya gamanaṃ na_upapadyate ||6||
97,6-7 ::: gantāraṃ cet tiraskṛtya gamanaṃ na_upapadyate |<br />gamane ’sati gantā_atha kuta eva bhaviṣyati ||7||
97,14-15 ::: gantā na gacchati tāvad agantā na_eva gacchati |<br />anyo gantur agantuś ca kas tṛtīyo ’tha gacchati ||8||
98,8-9 ::: gantā tāvad gacchati_iti katham eva_upapatsyate |<br />gamanena vinā gantā yadā na_eva_upapadyate ||9||
98,16-17 ::: pakṣo gantā gacchati_iti yasya tasya prasajyate |<br />gamanena vinā gantā gantur gamanam icchataḥ ||10||
99,5-6 ::: gamane dve prasajyete gantā yadyuta gacchati |<br />gantā_iti ca_ajyate yena gantā san yac ca gacchati ||11||
100,3-4 ::: gate na_ārabhyate gantuṃ gantuṃ na_ārabhyate ’gate |<br />nārabhyate gamyamāne gantum ārabhyate kuha ||12||
100,11-12 ::: na pūrvaṃ gamana_ārambhād gamyamānaṃ na vā gatam |<br />yatra_ārabhyeta gamanam agate gamanaṃ kutaḥ ||13||
101,9-10 ::: gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate |<br />adṛśyamāna ārambhe gamanasya_eva sarvathā ||14||
101,17-18 ::: gantā na tiṣṭhati tāvad agantā na_eva tiṣṭhati |<br />anyo gantur agantuś ca kas tṛtīyo ’tha tiṣṭhati ||15||
102,7-8 ::: gantā tāvat tiṣṭhati_iti katham eva_upapatsyate |<br />gamanena vinā gantā yadā na_eva_upapadyate ||16||
102,14-103,5 ::: na tiṣṭhati gamyamānān na gatān na_āgatād api |<br />gamanaṃ saṃpravṛttiś ca nivṛttiś ca gateḥ samā ||17||
104,10-11 ::: yad eva gamanaṃ gantā sa eva_iti na yujyate |<br />anya eva punar gantā gater iti na yujyate ||18||
104,13-14 ::: yad eva gamanaṃ gantā sa eva hi bhaved yadi |<br />ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca ||19||
105,2-3 ::: anya eva punar gantā gater yadi vikalpyate |<br />gamanaṃ syād ṛte gantur gantā syād gamanād ṛte ||20||
105,7-8 ::: ekībhāvena vā siddhir nānābhāvena vā yayoḥ |<br />na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate ||21||
105,15-106,6 ::: gatyā yayā_ajyate gantā gatiṃ tāṃ sa na gacchati |<br />yasmān na gatipūrvo ’sti kaścid kiṃcid dhi gacchati ||22||
106,11-12 ::: gatyā yayā_ajyate gantā tato ’nyāṃ sa na gacchati |<br />gatī dve na_upapadyete yasmād eke tu gantari ||23||
107,6-7 ::: sadbhūto gamanaṃ gantā triprakāraṃ na gacchati |<br />na_asadbhūto ’pi gamanaṃ triprakāraṃ sa gacchati ||24||
107,8-15 ::: gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati |<br />tasmād gatiś ca gantā ca gantavyaṃ ca na vidyate ||25||
112,5-6 ::: gata_āgataparīkṣaṇaṃ nāma dvitīyaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter III: Cakṣurādīndriyaparīkṣā)][(cs :: verse)]113,5-6 ::: darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ |<br />indriyāṇi ṣaḍ eteṣāṃ draṣṭavya_ādīni gocaraḥ ||1||
113,10-11 ::: svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati |<br />na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān ||2||
114,6-9 ::: na paryāpto ’gnidṛṣṭa_anto darśanasya prasiddhaye |<br />sadarśanaḥ sa pratyukto gamyamānagata_āgataiḥ ||3||
115,5-6 ::: na_apaśyamānaṃ bhavati yadā kiṃ cana darśanam |<br />darśanaṃ paśyati_ity evaṃ katham etat tu yujyate ||4||
115,13-117,5 ::: paśyati darśanaṃ na_eva na_eva paśyaty adarśanam |<br />vyākhyāto darśanena_eva draṣṭā ca_apy avagamyatām ||5||
117,16-118,4 ::: [tiraskr̥tya][(cn :: reconstructed from the Tibetan by LVP)] draṣṭā na_asty atiraskṛtya tiraskṛtya ca darśanam |<br />draṣṭavyaṃ darśanaṃ ca_iva draṣṭary asati te kutaḥ ||6||
118,8-9 ::: pratītya mātāpitarau yathā_uktaḥ putrasaṃbhavaḥ |<br />cakṣurūpe pratītya_evam ukto vijñānasaṃbhavaḥ ||7||
119,3-11 ::: draṣṭavyadarśana_abhāvād vijñāna_ādicatuṣṭayam |<br />na_asti_ity upādāna_ādīni bhaviṣyanti punaḥ katham ||8||
120,1-2 ::: vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ |<br />darśanenaiva jānīyācchrotṛśrotavyakādi ca ||9||
122,9 ::: cakṣurādi_indriyaparīkṣā nāma tr̥tīyaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter IV: Skandhaparīkṣā)][(cs :: verse)]123,6-7 ::: rūpakāraṇanirmuktaṃ na rūpam upalabhyate |<br />rūpeṇa_api na nirmuktaṃ dṛśyate rūpakāraṇam ||1||
123,12-13 ::: rūpakāraṇanirmukte rūpe rūpaṃ prasajyate |<br />āhetukaṃ na ca_asty arthaḥ kaścid āhetukaḥ kva cit ||2||
124,5-12 ::: rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam |<br />akāryakaṃ kāraṇaṃ syād na_asty akāryaṃ ca kāraṇam ||3||
124,15-16 ::: rūpe saty eva rūpasya kāraṇaṃ na_upapadyate |<br />rūpe ’saty eva rūpasya kāraṇaṃ na_upapadyate ||4||
125,5-11 ::: niṣkāraṇaṃ punā rūpaṃ na_eva na_eva_upapadyate |<br />tasmād rūpagatān kāṃścin na vikalpān vikalpayet ||5||
125,16-17 ::: na kāraṇasya sadṛśaṃ kāryam ity upapadyate |<br />na kāraṇasya_asadṛśaṃ kāryam ity upapadyate ||6||
126,13-14 ::: vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ |<br />sarveṣām eva bhāvānāṃ rūpeṇa_eva samaḥ kramaḥ ||7||
127,3-4 ::: vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet |<br />sarvaṃ tasya_aparihṛtaṃ samaṃ sādhyena jāyate ||8||
127,16-17 ::: vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet |<br />sarvaṃ tasya_anupālabdhaṃ samaṃ sādhyena jāyate ||9||
128,15-16 ::: skandhaparīkṣā nāma caturthaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter V: Dhātuparīkṣā)][(cs :: verse)]129,6-7 ::: na_ākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt |<br />alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt ||1||
129,15-130,3 ::: alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kva cit |<br />asaty alakṣaṇe bhāve kramatāṃ kuha lakṣaṇam ||2||
130,7-8 ::: na_alakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe |<br />salakṣaṇa_alakṣaṇābhyāṃ na_apy anyatra pravartate ||3||
131,6-10 ::: lakṣaṇa_asaṃpravṛttau ca na lakṣyam upapadyate |<br />lakṣyasya_anupapattau ca lakṣaṇasya_apy asaṃbhavaḥ ||4||
131,16-132,1 ::: tasmān na vidyate lakṣyaṃ lakṣaṇaṃ na_eva vidyate |<br />lakṣyalakṣaṇanirmukto na_eva bhāvo ’pi vidyate ||5||
132,5-17 ::: avidyamāne bhāve ca kasya_abhāvo bhaviṣyati |<br />bhāva_abhāvavidharmā ca bhāva_abhāvāv avaiti kaḥ ||6||
134,6-9 ::: tasmān na bhāvo na_abhāvo na lakṣyaṃ na_api lakṣaṇam |<br />ākāśam ākāśasamā dhātavaḥ pañca ye ’pare ||7||
135,1-2 ::: astitvaṃ ye tu paśyanti na_astitvaṃ ca_alpabuddhayaḥ |<br />bhāvānāṃ te na paśyanti draṣṭavya_upaśamaṃ śivam ||8||
136,4-5 ::: dhātuparīkṣā nāma pañcamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter VI: Rāgasaktiparīkṣā)][(cs :: verse)]138,4-5 ::: rāgād yadi bhavet pūrvaṃ rakto rāgatiraskṛtaḥ |<br />taṃ pratītya bhaved rāgo rakte rāgo bhavet sati ||1||
138,11-139,1 ::: rakte ’sati punā rāgaḥ kuta eva bhaviṣyati |<br />sati va_asati vā rāge rakte ’py eṣa samaḥ kramaḥ ||2||
139,11-13 ::: saha_eva punar udbhūtir na yuktā rāgaraktayoḥ |<br />bhavetāṃ rāgaraktau hi nirapekṣau parasparam ||3||
139,16-140,5 ::: naikatve sahabhāvo ’sti na tena_eva hi tat saha |<br />pṛthaktve sahabhāvo ’tha kuta eva bhaviṣyati ||4||
140,8-9 ::: ekatve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ |<br />pṛthaktve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ ||5||
140,13-14 ::: pṛthaktve sahabhāvaś ca yadi kiṃ rāgaraktayoḥ |<br />siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatas tayoḥ ||6||
141,6-8 ::: siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ |<br />sahabhāvaṃ kimartham tu parikalpayase tayoḥ ||7||
141,12-15 ::: pṛthag na sidhyati_ity evaṃ sahabhāvaṃ vikāṅkṣasi |<br />sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi ||8||
142,1-2 ::: pṛthagbhāvāprasiddheś ca sahabhāvo na sidhyati |<br />katamasmin pṛthagbhāve sahabhāvaṃ sati_icchasi ||9||
142,7-10 ::: evaṃ raktena rāgasya siddhir na saha na_asaha |<br />rāgavat sarvadharmāṇāṃ siddhir na saha na_asaha ||10||
144,3-4 ::: rāgasaktiparīkṣā nāma ṣaṣṭaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter VII: Saṃskr̥taparīkṣā)][(cs :: verse)]145,11-146,3 ::: yadi saṃskṛta utpādas tatra yuktā trilakṣaṇī |<br />athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam ||1||
146,7-8 ::: utpādādyās trayo vyastā na_alaṃ lakṣaṇakarmaṇi |<br />saṃskṛtasya samastāḥ syur ekatra katham ekadā ||2||
147,9-10 ::: utpādasthitibhaṅgānām anyat saṃskṛtalakṣaṇam |<br />asti ced anavasthā_evaṃ na_asti cet te na saṃskṛtāḥ ||3||
149,4-5 ::: utpāda_utpāda utpādo mūla_utādasya kevalam |<br />utpāda_utādam utpādo maulo janayate punaḥ ||4||
150,2-3 ::: utpāda_utāda utpādo mūla_utādasya te yadi |<br />maulenājanitas taṃ te sa kathaṃ janayiṣyati ||5||
150,7-8 ::: sa te maulena janito maulaṃ janayate yadi |<br />maulaḥ sa tenājanitas tam utpādayate katham ||6||
150,15-16 ::: ayam utpādyamānas te kāmam utpādayed imam |<br />yadi_imam utpādayitum ajātaḥ śaknuyād ayam ||7||
151,6-7 ::: pradīpaḥ svaparātmānau saṃprakāśayate yathā |<br />utpādaḥ svaparātmānāv ubhāv utpādayet tathā ||8||
151,11-12 ::: pradīpe na_andhakāro ’sti yatra ca_asau pratiṣṭhitaḥ |<br />kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ ||9||
152,10-11 ::: katham utpadyamānena pradīpena tamo hatam |<br />na_utadyamāno hi tamaḥ pradīpaḥ prāpnute yadā ||10||
153,1-2 ::: aprāpya_eva pradīpena yadi vā nihataṃ tamaḥ |<br />ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati ||11||
154,8-9 ::: pradīpaḥ svaparātmānau saṃprakāśayate yadi |<br />tamo ’pi svapara_ātmānau chādayiṣyaty asaṃśayam ||12||
157,7-8 ::: anutpanno ’yam utpādaḥ sva_ātmānaṃ janayet katham |<br />atha_utanno janayate jāte kiṃ janyate punaḥ ||13||
157,13-14 ::: na_utpadyamānaṃ na_utpannaṃ na_anutpannaṃ kathaṃ cana |<br />utpadyate tad ākhyātaṃ gamyamānagata_āgataiḥ ||14||
158,15-16 ::: utpadyamānam utpattāv idaṃ na kramate yadā |<br />katham utpadyamānaṃ tu pratītya_utattim ucyate ||15||
159,17-160,9 ::: pratītya yad yad bhavati tat tac chāntaṃ svabhāvataḥ |<br />tasmād utpadyamānaṃ ca śāntam utpattir eva ca ||16||
160,16-17 ::: yadi kaścid anutpanno bhāvaḥ saṃvidyate kva cit |<br />utpadyeta sa kiṃ tasmin bhāva utpadyate ’sati ||17||
161,12-13 ::: utpadyamānam utpādo yadi ca_utpādayaty ayam |<br />utpādayet tam utpādam utpādaḥ katamaḥ punaḥ ||18||
162,3-7 ::: anya utpādayaty enaṃ yady utpādo ’navasthitiḥ |<br />athānutpāda utpannaḥ sarvam utpadyatāṃ tathā ||19||
162,10-11 ::: sataś ca tāvad utpattir asataś ca na yujyate |<br />na sataś ca_asataś ca_iti pūrvam eva_upapāditam ||20||
163,6-7 ::: nirudhyamānasya_utattir na bhāvasya_upapadyate |<br />yaś ca_anirudhyamānas tu sa bhāvo na_upapadyate ||21||
164,1-2 ::: na sthitabhāvastiṣṭhatyasthitabhāvo na tiṣṭhati |<br />na tiṣṭhate tiṣṭhamānaḥ ko ’nutpannaś ca tiṣṭhati ||22||
164,11-12 ::: sthitir nirudhyamānasya na bhāvasya_upapadyate |<br />yaś ca_anirudhyamānas tu sa bhāvo na_upapadyate ||23||
165,3-4 ::: jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā |<br />tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā ||24||
165,9-10 ::: sthityā_anyayā sthiteḥ sthānaṃ tayā_eva ca na yujyate |<br />utpādasya yathā_utpādo na_ātmanā na para_ātmanā ||25||
167,9-10 ::: nirudhyate na_aniruddhaṃ na niruddhaṃ nirudhyate |<br />tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate ||26||
168,7-9 ::: sthitasya tāvad bhāvasya nirodho na_upapadyate |<br />na_asthitasya_api bhāvasya nirodha upapadyate ||27||
169,1-2 ::: tayā_eva_avasthayā_avasthā na hi sā_eva nirudhyate |<br />anyayā_avasthayā_avasthā na ca_anya_eva nirudhyate ||28||
169,11-13 ::: yadā_eva sarvadharmāṇām utpādo na_upapadyate |<br />tadā_evaṃ sarvadharmāṇāṃ nirodho na_upapadyate ||29||
169,16-170,2 ::: sataś ca tāvad bhāvasya nirodho na_upapadyate |<br />ekatve na hi bhāvaś ca na_abhāvaś ca_upapadyate ||30||
170,11-14 ::: asato ’pi na bhāvasya nirodha upapadyate |<br />na dvitīyasya śirasaś chedanaṃ vidyate yathā ||31||
171,6-8 ::: na svātmanā nirodho ’sti nirodho na parātmanā |<br />utpādasya yathā_utādo na_ātmanā na parātmanā ||32||
176,3-8 ::: utpādasthitibhaṅgānām asiddher na_asti saṃskṛtam |<br />saṃskṛtasya_aprasiddhau ca kathaṃ setsyaty asaṃskṛtam ||33||
177,4-5 ::: yathā māyā yathā svapno gandharvanagaraṃ yathā |<br />tathā_utpādas tathā sthānaṃ tathā bhaṅga udāhṛtam ||34||
179,9-10 ::: saṃskr̥taparīkṣā nāma saptamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter VIII: Karmakārakaparīkṣā)][(cs :: verse)]180,10-11 ::: sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam |<br />kārako na_apy asadbhūtaḥ karmāsadbhūtam īhate ||1||
181,4-13 ::: sadbhūtasya kriyā na_asti karma ca syād akartṛkam |<br />sadbhūtasya kriyā na_asti kartā ca syād akarmakaḥ ||2||
182,3-4 ::: karoti yady asadbhūto ’sadbhūtaṃ karma kārakaḥ |<br />ahetukaṃ bhavet karma kartā ca_ahetuko bhavet ||3||
182,8-15 ::: hetāv asati kāryaṃ ca kāraṇaṃ ca na vidyate |<br />tadabhāve kriyā kartā kāraṇaṃ ca na vidyate ||4||
183,6-13 ::: dharma_adharmau na vidyete kriyādīnām asaṃbhave |<br />dharme ca_asaty adharme ca phalaṃ tajjaṃ na vidyate ||5||
183,16-184,8 ::: phale ’sati na mokṣāya na svargāya_upapadyate |<br />mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate ||6||
185,5-8 ::: kārakaḥ sadasadbhūtaḥ sadasat kurute na tat |<br />parasparaviruddhaṃ hi sac ca_asac caikataḥ kutaḥ ||7||
185,12-16 ::: satā ca kriyate na_asan na_asatā kriyate ca sat |<br />kartrā sarve prasajyante doṣās tatra ta eva hi ||8||
186,10-11 ::: na_asadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā |<br />karoti kārakaḥ karma pūrva_uktair eva hetubhiḥ ||9||
187,2-3 ::: na_asadbhūto ’pi sadbhūtaṃ sadasadbhūtam eva vā |<br />karoti kārakaḥ karma pūrva_uktair eva hetubhiḥ ||10||
187,12-13 ::: karoti sadasadbhūto na san na_asac ca kārakaḥ |<br />karma tat tu vijānīyāt pūrva_uktair eva hetubhiḥ ||11||
189,4-5 ::: pratītya kārakaḥ karma taṃ pratītya ca kārakam |<br />karma pravartate na_anyat paśyāmaḥ siddhikāraṇam ||12||
189,11-190,4 ::: evaṃ vidyād upādānaṃ vyutsargād iti karmaṇaḥ |<br />kartuś ca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet ||13||
191,10-11 ::: karmakārakaparīkṣā nāma prakaraṇam aṣṭamaṃ ||

[(bm :: 1 :: Chapter IX: Pūrvaparīkṣā)][(cs :: verse)]192,5-6 ::: darśanaśravaṇa_ādīni vedanādīni ca_apy atha |<br />bhavanti yasya prāg ebhyaḥ so ’sti_ity eke vadanty uta ||1||
192,9-10 ::: kathaṃ hy avidyamānasya darśana_ādi bhaviṣyati |<br />bhāvasya tasmāt prāg ebhyaḥ so ’sti bhāvo vyavasthitaḥ ||2||
193,3-4 ::: darśanaśravaṇa_ādibhyo vedanā_ādibhya eva ca |<br />yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate ’tha saḥ ||3||
193,9-10 ::: vināpi darśanādīni yadi ca_asau vyavasthitaḥ |<br />amūny api bhaviṣyanti vinā tena na saṃśayaḥ ||4||
194,1-2 ::: ajyate kenacit kaścit kiṃcit kena cid ajyate |<br />kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ ||5||
194,12-14 ::: sarvebhyo darśana_ādibhyaḥ kaścit pūrvo na vidyate |<br />ajyate darśana_ādinām anyena punar anyadā ||6||
195,3-5 ::: sarvebhyo darśana_ādibhyo yadi pūrvo na vidyate |<br />eka_ekasmāt kathaṃ pūrvo darśanādeḥ sa vidyate ||7||
195,13-18 ::: draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ |<br />eka_ekasmād bhavet pūrvam evaṃ ca_etan na yujyate ||8||
196,9-197,1 ::: draṣṭā_anya eva śrotā_anyo vedako ’nyaḥ punar yadi |<br />sati syād draṣṭari śrotā bahutvaṃ ca_ātmanāṃ bhavet ||9||
197,10-11 ::: darśanaśravaṇa_ādīni vedanādīni ca_apy atha |<br />bhavanti yebhyas teṣv eṣa bhūteṣv api na vidyate ||10||
198,9-10 ::: darśanaśravaṇa_ādīni vedanā_ādīni ca_apy atha |<br />na vidyate ced yasya sa na vidyanta imāny api ||11||
199,6-7 ::: prāk ca yo darśana_ādibhyaḥ sāṃprataṃ ca_ūrdhvam eva ca |<br />na vidyate ’sti na_asti_iti nivṛttās tatra kalpanāḥ ||12||
201,10-11 ::: pūrvaparīkṣā nāma navamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter X: Agnīndhanaparīkṣā)][(cs :: verse)]202,11-12 ::: yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ |<br />anyaś ced indhanād agnir indhanād apy ṛte bhavet ||1||
203,7-8 ::: nityapradīpta eva syād apradīpanahetukaḥ |<br />punarārambhavaiyarthyam evaṃ ca_akarmakaḥ sati ||2||
203,12-13 ::: paratra nirapekṣatvād apradīpanahetukaḥ |<br />punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate ||3||
204,13-14 ::: tatraitat syād idhyamānam indhanaṃ bhavati_iti cet |<br />kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā ||4||
205,9-10 ::: anyo na prāpsyate ’prapto na dhakṣyaty adahan punaḥ |<br />na nirvāsyaty anirvāṇaḥ sthāsyate vā svaliṅgavān ||5||
206,1-2 ::: anya evandhanād agnir indhanaṃ prāpnuyād yadi |<br />strī saṃprāpnoti puruṣaṃ puruṣaś ca striyaṃ yathā ||6||
206,5-6 ::: anya evendhanād agnir indhanaṃ kāmam āpnuyāt |<br />agnīndhane yadi syātām anyonyena tiraskṛte ||7||
207,1-2 ::: yadi_indhanam apekṣya_agnir apekṣya_agniṃ yadīndhanam |<br />katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam ||8||
207,11-19 ::: yadi_indhanam apekṣyāgnir agneḥ siddhasya sādhanam |<br />evaṃ sati_indhanaṃ ca_api bhaviṣyati niragnikam ||9||
208,7-8 ::: yo ’pekṣya sidhyate bhāvas tam eva_apekṣya sidhyati |<br />yadi yo ’pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ ||10||
209,1-2 ::: yo ’pekṣya sidhyate bhāvaḥ so ’siddho ’pekṣate katham |<br />atha_apy apekṣate siddhas tv apekṣā_asya na yujyate ||11||
209,7-12 ::: apekṣya_indhanam agnir na na_anapekṣyāgnir indhanam |<br />apekṣya_indhanam agniṃ na na_anapekṣya_agnim indhanam ||12||
210,3-211,7 ::: āgacchaty anyato na_agnir indhane ’gnir na vidyate |<br />atra_indhane śeṣam uktaṃ gamyamānagata_āgataiḥ ||13||
211,14-15 ::: indhanaṃ punar agnir na na_agnir anyatra cendhanāt |<br />na_agnir indhanavān na_agnāv indhanāni na teṣu saḥ ||14||
212,16-213,14 ::: agni_indhanābhyāṃ vyākhyāta ātma-upādānayoḥ kramaḥ |<br />sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭa_ādibhiḥ ||15||
214,7-8 ::: ātmanaś ca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak |<br />nirdiśanti na tān manye śāsanasya_arthakovidān ||16||
217,15-16 ::: agni_indhanaparīkṣā nāma daśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XI: Pūrvāparakoṭiparīkṣa)][(cs :: verse)]219,2-3 ::: pūrvā prajñāyate koṭir nety uvāca mahāmuniḥ |<br />saṃsāro ’navarāgro hi na_asya_ādir na_api paścimam ||1||
220,15-221,7 ::: na_eva_agraṃ na_āvaraṃ yasya tasya madhyaṃ kuto bhavet |<br />tasmān na_atra_upapadyante pūrvāparasahakramāḥ ||2||
221,9-10 ::: pūrvaṃ jātir yadi bhavej jarāmaraṇam uttaram |<br />nirjarā maraṇā jātir bhavej jāyeta ca_amṛtaḥ ||3||
222,11-12 ::: paścāj jātir yadi bhavej jarāmaraṇam āditaḥ |<br />ahetukam ajātasya syāj jarāmaraṇaṃ katham ||4||
223,7-8 ::: na jarāmaraṇaṃ ca_eva jātiś ca saha yujyate |<br />mriyeta jāyamānaś ca syāc ca_ahetukatobhayoḥ ||5||
224,6-7 ::: yatra na prabhavanty ete pūrva_aparasahakramāḥ |<br />prapañcayanti tāṃ jātiṃ taj jarāmaraṇaṃ ca kim ||6||
224,13-14 ::: kāryaṃ ca kāraṇaṃ ca_eva lakṣyaṃ lakṣaṇam eva ca |<br />vedanā vedakaś ca_eva santy arthā ye ca ke cana ||7||
224,15-16 ::: pūrvā na vidyate koṭiḥ saṃsārasya na kevalam |<br />sarveṣām api bhāvānāṃ pūrvā koṭī na vidyate ||8||
226,12 ::: pūrva_aparakoṭiparīkṣā nāma_ekādaśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XII: Duḥkhaparīkṣā)][(cs :: verse)]227,8-9 ::: svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam |<br />duḥkham ity eka icchanti tac ca kāryaṃ na yujyate ||1||
228,1-2 ::: svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet |<br />skandhān imān amī skandhāḥ saṃbhavanti pratītya hi ||2||
229,2-3 ::: yady amībhya ime ’nye syur ebhyo vāmī pare yadi |<br />bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ ||3||
230,9-10 ::: svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā |<br />svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam ||4||
231,7-8 ::: parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate |<br />pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ ||5||
231,13-14 ::: parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ |<br />vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat ||6||
232,4-5 ::: svayaṃ kṛtasya_aprasiddher duḥkhaṃ parakṛtaṃ kutaḥ |<br />paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam ||7||
232,10-11 ::: na tāvat svakṛtaṃ duḥkhaṃ na hi tena_eva tat kṛtam |<br />paro na_ātmakṛtaś cet syād duḥkhaṃ parakṛtaṃ katham ||8||
233,4-9 ::: syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi |<br />parākārāsvayaṃkāraṃ duḥkham ahetukaṃ kutaḥ ||9||
233,15-17 ::: na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate |<br />bāhyānām api bhāvānāṃ cāturvidhyaṃ na vidyate ||10||
236,5-6 ::: duḥkhaparīkṣā nāma dvādaśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XIII: Saṃskāraparīkṣā)][(cs :: verse)]237,9-10 ::: tan mṛṣā moṣadharma yad bhagavān ity abhāṣata |<br />sarve ca moṣadharmāṇaḥ saṃskārās tena te mṛṣā ||1||
238,13-239,7 ::: tan mṛṣā moṣadharma yad yadi kiṃ tatra muṣyate |<br />etat tūktaṃ bhagavatā śūnyatāparidīpakam ||2||
240,3-8 ::: bhāvānāṃ niḥsvabhāvatvam anyathābhāvadarśanāt |<br />nāsvabhāvaś ca bhāvo ’sti bhāvānāṃ śūnyatā yataḥ ||3||
241,2-6 ::: kasya syād anyathābhāvaḥ svabhāvaś cen na vidyate |<br />kasya syād anyathābhāvaḥ svabhāvo yadi vidyate ||4||
241,15-16 ::: tasya_eva na_anyathābhāvo na_apy anyasya_eva yujyate |<br />yuvā na jīryate yasmād yasmāj jīrṇo na jīryate ||5||
242,10-13 ::: tasya ced anyathābhāvaḥ kṣīram eva bhaved dadhi |<br />kṣīrād anyasya kasyacid dadhibhāvo bhaviṣyati ||6||
245,11-12 ::: yady aśūnyaṃ bhavet kiṃcit syāc chūnyam iti kiṃ cana |<br />na kiṃcid asty aśūnyaṃ ca kutaḥ śūnyaṃ bhaviṣyati ||7||
247,1-2 ::: śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ |<br />yeṣāṃ tu śūnyatādṛṣṭis tān asādhyān babhāṣire ||8||
249,3-4 ::: saṃskāraparīkṣā nāma trayodaśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XIV: Saṃsargaparīkṣā)][(cs :: verse)]250,9-10 ::: draṣṭavyaṃ darśanaṃ draṣṭā trīṇy etāni dviśo dviśaḥ |<br />sarvaśaś ca na saṃsargam anyonyena vrajanty uta ||1||
251,2-5 ::: evaṃ rāgaś ca raktaś ca rañjanīyaṃ ca dṛśyatām |<br />traidhena śeṣāḥ kleśāś ca śeṣāṇy āyatanāni ca ||2||
251,9-10 ::: anyenānyasya saṃsargas tac ca_anyatvaṃ na vidyate |<br />draṣṭavyaprabhṛtīnāṃ yan na saṃsargaṃ vrajanty ataḥ ||3||
252,1-2 ::: na ca kevalam anyatvaṃ draṣṭavyāder na vidyate |<br />kasyacit kenacit sārdhaṃ na_anyatvam upapadyate ||4||
252,6-7 ::: anyad anyat pratītyānyan na_anyad anyad ṛte ’nyataḥ |<br />yat pratītya ca yat tasmāt tad anyan na_upapadyate ||5||
253,1-2 ::: yady anyad anyad anyasmād anyasmād apy ṛte bhavet |<br />tad anyad anyad anyasmād ṛte na_asti ca na_asty ataḥ ||6||
254,9-255,5 ::: na_anyasmin vidyate ’nyatvam ananyasmin na vidyate |<br />avidyamāne ca_anyatve na_asty anyad vā tad eva vā ||7||
255,12-256,10 ::: na tena tasya saṃsargo na_anyena_anyasya yujyate |<br />saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate ||8||
258,6-7 ::: saṃsargaparīkṣā nāma caturdaśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XV: Svabhāvaparīkṣā)][(cs :: verse)]259,9-12 ::: na saṃbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ |<br />hetupratyayasaṃbhūtaḥ svabhāvaḥ kṛtako bhavet ||1||
260,3-262,11 ::: svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham |<br />akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca ||2||
265,17-266,1 ::: kutaḥ svabhāvasya_abhāve parabhāvo bhaviṣyati |<br />svabhāvaḥ parabhāvasya parabhāvo hi kathyate ||3||
266,9-10 ::: svabhāvaparabhāvābhyām ṛte bhāvaḥ kutaḥ punaḥ |<br />svabhāve parabhāve ca sati bhāvo hi sidhyati ||4||
267,1-2 ::: bhāvasya ced aprasiddhir abhāvo na_eva sidhyati |<br />bhāvasya hy anyathābhāvam abhāvaṃ bruvate janāḥ ||5||
267,8-9 ::: svabhāvaṃ parabhāvaṃ ca bhāvaṃ ca_abhāvam eva ca |<br />ye paśyanti na paśyanti te tattvaṃ buddhaśāsane ||6||
269,5-6 ::: kātyāyanāvavāde ca_asti_iti na_asti_iti ca_ubhayam |<br />pratiṣiddhaṃ bhagavatā bhāva_abhāvavibhāvinā ||7||
271,4-7 ::: yady astitvaṃ prakṛtyā syān na bhaved asya na_astitā |<br />prakṛter anyathābhāvo na hi jātu_upapadyate ||8||
271,15-272,5 ::: prakṛtau kasya vā_asatyām anyathātvaṃ bhaviṣyati |<br />prakṛtau kasya vā satyām anyathātvaṃ bhaviṣyati ||9||
272,14-273,3 ::: asti_iti śāśvatagrāho na_asti_ity ucchedadarśanam |<br />tasmād astitvanāstitve na_āśrīyeta vicakṣaṇaḥ ||10||
273,5-6 ::: asti yad dhi svabhāvena na tan na_asti_iti śāśvatam |<br />na_asti_idānīm abhūt pūrvam ity ucchedaḥ prasajyate ||11||
279,5 ::: svabhāvaparīkṣā nāma pañcadaśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XVI: Bandhanamokṣaparīkṣā)][(cs :: verse)]280,9-10 ::: saṃskārāḥ saṃsaranti cen na nityāḥ saṃsaranti te |<br />saṃsaranti ca na_anityāḥ sattve ’py eṣa samaḥ kramaḥ ||1||
284,2-3 ::: pudgalaḥ saṃsarati cet skandhāyatanadhātuṣu |<br />pañcadhā mṛgyamāṇo ’sau na_asti kaḥ saṃsariṣyati ||2||
284,14-15 ::: upādānād upādānaṃ saṃsaran vibhavo bhavet |<br />vibhavaś ca_anupādānaḥ kaḥ sa kiṃ saṃsariṣyati ||3||
288,1-2 ::: saṃskārāṇāṃ na nirvāṇaṃ kathaṃ cid upapadyate |<br />sattvasya_api na nirvāṇaṃ kathaṃ cid upapadyate ||4||
290,5-6 ::: na badhyante na mucyanta udayavyayadharmiṇaḥ |<br />saṃskārāḥ pūrvavat sattvo badhyate na na mucyate ||5||
290,17-18 ::: bandhanaṃ ced upādānaṃ sopādāno na badhyate |<br />badhyate na_anupādānaḥ kimavastho ’tha badhyate ||6||
291,9-292,1 ::: badhnīyād bandhanaṃ kāmaṃ bandhyāt pūrvaṃ bhaved yadi |<br />na ca_asti tac cheṣam uktaṃ gamyamānagata_āgataiḥ ||7||
293,4-5 ::: baddho na mucyate tāvad abaddho na_eva mucyate |<br />syātāṃ baddhe mucyamāne yugapad bandhamokṣaṇe ||8||
295,4-5 ::: nirvāsyāmy anupādāno nirvāṇaṃ me bhaviṣyati |<br />iti yeṣāṃ grahas teṣām upādānamahāgrahaḥ ||9||
299,2-3 ::: na nirvāṇasamāropo na saṃsāra_apakarṣaṇam |<br />yatra kas tatra saṃsāro nirvāṇaṃ kiṃ vikalpyate ||10||
301,5-6 ::: bandhanamokṣaparīkṣā nāma ṣoḍaśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XVII: Karmaphalaparīkṣā)][(cs :: verse)]303,4-5 ::: ātmasaṃyamakaṃ cetaḥ para_anugrāhakaṃ ca yat |<br />maitraṃ sa dharamas tad bījaṃ phalasya pretya ca_iha ca ||1||
305,12-306,4 ::: cetanā cetayitvā ca karma_uktaṃ paramarṣiṇā |<br />tasya_anekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ ||2||
306,6-7 ::: tatra yac cetanety uktaṃ karma tan mānasaṃ smṛtam |<br />cetayitvā ca yat tu_uktaṃ tat tu kāyikavācikam ||3||
307,6-7 ::: vāgviṣpando ’viratayo yāś ca_avijñaptisaṃjñitāḥ |<br />avijñaptaya eva_anyāḥ smṛtā viratayas tathā ||4||
307,8-9 ::: paribhogānvayaṃ puṇyam apuṇyaṃ ca tathāvidham |<br />cetanā ca_iti sapta_ete dharmāḥ karmāñjanāḥ smṛtāḥ ||5||
311,8-9 ::: tiṣṭhaty ā pākakālāc cet karma tan nityatām iyāt |<br />niruddhaṃ cen niruddhaṃ sat kiṃ phalaṃ janayiṣyati ||6||
312,5-6 ::: yo ’ṅkuraprabhṛtir bījāt saṃtāno ’bhipravartate |<br />tataḥ phalam ṛte bījāt sa ca na_abhipravartate ||7||
313,1-2 ::: bījāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ |<br />bījapūrvaṃ phalaṃ tasmān na_ucchinnaṃ na_api śāśvatam ||8||
131,7-8 ::: yas tasmāc cittasaṃtānaś cetaso ’bhipravartate |<br />tataḥ phalam ṛte cittāt sa ca na_abhipravartate ||9||
314,1-2 ::: cittāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ |<br />karmapūrvaṃ phalaṃ tasmān na_ucchinnaṃ na_api śāśvatam ||10||
314,8-9 ::: dharmasya sādhana_upāyāḥ śuklāḥ karmapathā daśa |<br />phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca ||11||
316,1-2 ::: bahavaś ca mahāntaś ca doṣāḥ syur yadi kalpanā |<br />syād eṣā tena na_eva_eṣā kalpanātra_upapadyate ||12||
317,1-2 ::: imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate |<br />buddhaiḥ pratyekabuddhaiś ca śrāvakaiś ca_anuvarṇitām ||17||
371,4-5 ::: pattraṃ yathā ’vipraṇāśas tatharṇam iva karma ca |<br />caturvidho dhātutaḥ sa prakṛtyāvyākṛtaś ca saḥ ||17||
319,1-320,4 ::: prahāṇato na praheyo bhāvanāheya eva vā |<br />tasmād avipraṇāśena jāyate karmaṇāṃ phalam ||17||
320,8-9 ::: prahāṇataḥ praheyaḥ syāt karmaṇaḥ saṃkrameṇa vā |<br />yadi doṣāḥ prasajyeraṃs tatra karmavadhādayaḥ ||17||
321,4-5 ::: sarveṣāṃ visabhāgānāṃ sabhāgānāṃ ca karmaṇām |<br />pratisaṃdhau sadhātūnām eka utpadyate tu saḥ ||17||
321,10-11 ::: karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ |<br />dviprakārasya sarvasya vipakve ’pi ca tiṣṭhati ||18||
322,4-5 ::: phalavyatikramād vā sa maraṇād vā nirudhyate |<br />anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet ||19||
322,9-10 ::: śūnyatā ca na ca_ucchedaḥ saṃsāraś ca na śāśvatam |<br />karmaṇo ’vipraṇāśaś ca dharmo buddhena deśitaḥ ||20||
323,16-324,4 ::: karma na_utpadyate kasmān niḥsvabhāvaṃ yatas tataḥ |<br />yasmāc ca tad anutpannaṃ na tasmād vipraṇaśyati ||21||
324,7-8 ::: karma svabhāvataś cet syāc chāśvataṃ syād asaṃśayam |<br />akṛtaṃ ca bhavet karma kriyate na hi śāśvatam ||22||
325,1-2 ::: akṛta_abhyāgamabhayaṃ syāt karma_akṛtakaṃ yadi |<br />abrahmacaryavāsaś ca doṣastatra prasajyate ||23||
325,8-9 ::: vyavahārā virudhyante sarva eva na saṃśayaḥ |<br />puṇyapāpakṛtor na_eva pravibhāgaś ca yujyate ||24||
326,5-6 ::: tad vipakvavipākaṃ ca punar eva vipakṣyati |<br />karma vyavasthitaṃ yasmāt tasmāt svābhāvikaṃ yadi ||25||
326,16-17 ::: karma kleśa_atmakaṃ cedaṃ te ca kleśā na tattvataḥ |<br />na cet te tattvataḥ kleśāḥ karma syāt tattvataḥ katham ||26||
327,10-11 ::: karma kleśāś ca dehānāṃ pratyayāḥ samudāhṛtāḥ |<br />karma kleśāś ca te śūnyā yadi deheṣu kā kathā ||27||
328,1-2 ::: avidyānivṛto jantus tṛṣṇāsaṃyojanaś ca saḥ |<br />sa bhoktā sa ca na kartur anyo na ca sa eva saḥ ||28||
328,12-13 ::: na pratyayasamutpannaṃ na_apratyayasamutthitam |<br />asti yasmād idaṃ karma tasmāt kartāpi na_asty ataḥ ||29||
329,1-2 ::: karma cen na_asti kartā ca kutaḥ syāt karmajaṃ phalam |<br />asaty atha phale bhoktā kuta eva bhaviṣyati ||30||
330,2-3 ::: yathā nirmitakaṃ śāstā nirmimīta rddhisaṃpadā |<br />nirmito nirmimīta_anyaṃ sa ca nirmitakaḥ punaḥ ||31||
330,10-11 ::: tathā nirmitakākāraḥ kartā yat karma tat kṛtam |<br />tadyathā nirmitena_anyo nirmito nirmitas tathā ||32||
334,5-6 ::: kleśāḥ karmāṇi dehāś ca kartāraś ca phalāni ca |<br />gandharvanagara_ākārā marīcisvapnasaṃnibhāḥ ||33||
339,3-4 ::: karma[phala]parīkṣā nāma saptadaśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XVIII: Ātmaparīkṣā)][(cs :: verse)]341,3-4 ::: ātmā skandhā yadi bhaved udayavyayabhāg bhavet |<br />skandhebhyo ’nyo yadi bhaved bhaved askandhalakṣaṇaḥ ||1||
345,17-347,12 ::: ātmany asati ca_ātmīyaṃ kuta eva bhaviṣyati |<br />nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ ||2||
348,5-6 ::: nirmamo nirahaṃkāro yaś ca so ’pi na vidyate |<br />nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati ||3||
349,9-10 ::: mamety aham iti kṣīṇe bahirdhādhyātmam eva ca |<br />nirudhyata upādānaṃ tatkṣayāj janmanaḥ kṣayaḥ ||4||
349,15-350,5 ::: karmakleśakṣayān mokṣaḥ karmakleśā vikalpataḥ |<br />te prapañcāt prapañcas tu śūnyatāyāṃ nirudhyate ||5||
355,11-12 ::: ātmety api prajñapitam anātmety api deśitam |<br />buddhair na_ātmā na ca_anātmā kaścid ity api deśitam ||6||
364,3-4 ::: nivṛttam abhidhātavyaṃ nivṛttaś cittagocaraḥ |<br />anutpanna_aniruddhā hi nirvāṇam iva dharmatā ||7||
369,14-15 ::: sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ ca_atathyam eva ca |<br />na_eva_atathyaṃ na_eva tathyam etad buddhānuśāsanam ||8||
372,12-13 ::: aparapratyayaṃ śāntaṃ prapañcair aprapañcitam |<br />nirvikalpam anānārtham etat tattvasya lakṣaṇam ||9||
375,11-12 ::: pratītya yad yad bhavati na hi tāvat tad eva tat |<br />na ca_anyad api tat tasmān na_ucchinnaṃ na_api śāśvatam ||10||
377,4-5 ::: aneka_artham anānā_artham anucchedam aśāśvatam |<br />etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam ||11||
378,7-11 ::: saṃbuddhānām anutpāde śrāvakāṇāṃ punaḥ kṣaye |<br />jñānaṃ pratyekabuddhānām asaṃsargāt pravartate ||12||
381,12-13 ::: ātmaparīkṣā nāma_aṣṭadaśamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XIX: Kālaparīkṣā)][(cs :: verse)]382,10-11 ::: pratyutpanno ’nāgataś ca yady atītam apekṣya hi |<br />pratyutpanno ’nāgataś ca kāle ’tīte bhaviṣyataḥ ||1||
383,4-5 ::: pratyutpanno ’nāgataś ca na stas tatra punar yadi |<br />pratyutpanno ’nāgataś ca syātāṃ katham apekṣya tam ||2||
383,10-11 ::: anapekṣya punaḥ siddhir na_atītaṃ vidyate tayoḥ |<br />pratyutpanno ’nāgataś ca tasmāt kālo na vidyate ||3||
384,3-4 ::: etena_eva_avaśiṣṭau dvau krameṇa parivartakau |<br />uttama_adhamamadhya_ādīn ekatvādīṃś ca lakṣayet ||4||
385,15-16 ::: na_asthito gṛhyate kālaḥ sthitaḥ kālo na vidyate |<br />yo gṛhyeta_agṛhītaś ca kālaḥ prajñapyate katham ||5||
387,6-12 ::: bhāvaṃ pratītya kālaś cet kālo bhāvād ṛte kutaḥ |<br />na ca kaś cana bhāvo ’sti kutaḥ kālo bhaviṣyati ||6||
389,7-8 ::: kālaparīkṣā nāma_ekonaviṃśatitamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XX: Sāmagrīparīkṣā)][(cs :: verse)]391,4-5 ::: hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi |<br />phalam asti ca sāmagryāṃ sāmagryā jāyate katham ||1||
391,15-16 ::: hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi |<br />phalaṃ na_asti ca sāmagryāṃ sāmagryā jāyate katham ||2||
392,6-7 ::: hetoś ca pratyayānāṃ ca sāmagryām asti cet phalam |<br />gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate ||3||
393,18-19 ::: hetoś ca pratyayānāṃ ca sāmagryāṃ na_asti cet phalam |<br />hetavaḥ pratyayāś ca syur ahetupratyayaiḥ samāḥ ||4||
394,10-11 ::: hetuṃ phalasya dattvā ca yadi hetur nirudhyate |<br />yad dattaṃ yan nirudhaṃ ca hetor ātmadvayaṃ bhavet ||5||
395,1-2 ::: hetuṃ phalasya_adattvā ca yadi hetur nirudhyate |<br />hetau niruddhe jātaṃ tat phalam āhetukaṃ bhavet ||6||
395,7-8 ::: phalaṃ saha_eva sāmagryā yadi prādurbhavet punaḥ |<br />ekakālau prasajyete janako yaś ca janyate ||7||
396,1-2 ::: pūrvam eva ca sāmagryāḥ phalaṃ prādurbhaved yadi |<br />hetupratyayanirmuktaṃ phalam āhetukaṃ bhavet ||8||
396,10-11 ::: niruddhe cet phalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet |<br />pūrvajātasya hetoś ca punarjanma prasajyate ||9||
397,12-13 ::: janayet phalam utpannaṃ niruddho ’staṃgataḥ katham |<br />hetus tiṣṭhann api kathaṃ phalena janayed vṛtaḥ ||10||
398,9-399,5 ::: athāvṛtaḥ phalenāsau katamaj janayet phalam |<br />na hy adṛṣṭvā na dṛṣṭvāpi hetur janayate phalam ||11||
400,9-10 ::: na_atītasya hy atītena phalasya saha hetunā |<br />na_ajātena na jātena saṃgatir jātu vidyate ||12||
401,4-5 ::: na jātasya hy ajātena phalasya saha hetunā |<br />nātītena na jātena saṃgatir jātu vidyate ||13||
401,12-13 ::: na_ajātasya hi jātena phalasya saha hetunā |<br />nājātena na naṣṭena saṃgatir jātu vidyate ||14||
401,17-402,4 ::: asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam |<br />satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam ||15||
402,7-8 ::: hetuḥ phalena śūnyaś cet kathaṃ janayate phalam |<br />hetuḥ phalenāśūnyaś cet kathaṃ janayate phalam ||16||
402,14-15 ::: phalaṃ na_utpatsyate ’śūnyam aśūnyaṃ na nirotsyate |<br />aniruddham anutpannam aśūnyaṃ tad bhaviṣyati ||17||
403,6-7 ::: katham utpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate |<br />śūnyam apy aniruddhaṃ tad anutpannaṃ prasajyate ||18||
403,13-14 ::: hetoḥ phalasya caikatvaṃ na hi jātūpapadyate |<br />hetoḥ phalasya ca_anyatvaṃ na hi jātūpapadyate ||19||
404,1-2 ::: ekatve phalahetvoḥ syād aikyaṃ janakajanyayoḥ |<br />pṛthaktve phalahetvoḥ syāt tulyo hetur ahetunā ||20||
404,11-12 ::: phalaṃ svabhāvasadbhūtaṃ kiṃ hetur janayiṣyati |<br />phalaṃ svabhāva_asadbhūtaṃ kiṃ hetur janayiṣyati ||21||
405,11-15 ::: na ca_ajanayamānasya hetutvam upapadyate |<br />hetutva_anupapattau ca phalaṃ kasya bhaviṣyati ||22||
406,8-9 ::: na ca pratyayahetūnām iyam ātmānam ātmanā |<br />yā sāmagrī janayate sā kathaṃ janayet phalam ||23||
406,15-407,8 ::: na sāmagrīkṛtaṃ phalaṃ na_asāmagrīkṛtaṃ phalam |<br />asti pratyayasāmagrī kuta eva phalaṃ vinā ||24||
409,11-12 ::: sāmagrīparīkṣā nāma vimśatitamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XXI: Saṃbhavavibhavaparīkṣā)][(cs :: verse)]401,8-9 ::: vinā vā saha vā na_asti vibhavaḥ saṃbhavena vai |<br />vinā vā saha vā na_asti saṃbhavo vibhavena vai ||1||
411,1-2 ::: bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā |<br />vinā_eva janma maraṇaṃ vibhavo na_udbhavaṃ vinā ||2||
411,11-12 ::: saṃbhavena_eva vibhavaḥ kathaṃ saha bhaviṣyati |<br />na janma maraṇaṃ ca_evaṃ tulyakālaṃ hi vidyate ||3||
412,3-4 ::: bhaviṣyati kathaṃ nāma saṃbhavo vibhavaṃ vinā |<br />anityatā hi bhāveṣu na kadācin na vidyate ||4||
414,9-10 ::: saṃbhavo vibhavena_eva kathaṃ saha bhaviṣyati |<br />na janma maraṇaṃ ca_eva tulyakālaṃ hi vidyate ||5||
415,1-2 ::: sahānyonyena vā siddhir vinānyonyena vā yayoḥ |<br />na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate ||6||
415,10-11 ::: kṣayasya saṃbhavo na_asti na_akṣayasya_asti saṃbhavaḥ |<br />kṣayasya vibhavo na_asti vibhavo na_akṣayasya ca ||7||
416,11-13 ::: saṃbhavo vibhavaś ca_eva vinā bhāvaṃ na vidyate |<br />saṃbhavaṃ vibhavaṃ ca_eva vinā bhāvo na vidyate ||8||
417,12-418,2 ::: saṃbhavo vibhavaś ca_eva na śūnyasya_upapadyate |<br />saṃbhavo vibhavaś ca_eva na_aśūnyasya_upapadyate ||9||
418,6-8 ::: saṃbhavo vibhavaś ca_eva na_eka ity upapadyate |<br />saṃbhavo vibhavaś ca_eva na na_anety upapadyate ||10||
419,1-6 ::: dṛśyate saṃbhavaś ca_eva vibhavaś ca_eva te bhavet |<br />dṛśyate saṃbhavaś ca_eva mohād vibhava eva ca ||11||
419,11-12 ::: na bhāvāj jāyate bhāvo bhāvo ’bhāvān na jāyate |<br />na_abhāvāj jāyate ’bhāvo ’bhāvo bhāvān na jāyate ||12||
421,3-4 ::: na svato jāyate bhāvaḥ parato na_eva jāyate |<br />na svataḥ parataś ca_eva jāyate jāyate kutaḥ ||13||
421,9-12 ::: bhāvam abhyupapannasya śāśvata_ucchedadarśanam |<br />prasajyate sa bhāvo hi nityo ’nityo ’tha vā bhavet ||14||
422,6-8 ::: bhāvam abhyupapannasya na_eva_ucchedo na śāśvatam |<br />udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa hi ||15||
422,15-423,2 ::: udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa cet |<br />vyayasya_apunarutpatter hetu_ucchedaḥ prasajyate ||16||
423,14-424,4 ::: sadbhāvasya svabhāvena na_asadbhāvaś ca yujyate |<br />nirvāṇakāle ca_ucchedaḥ praśamād bhavasaṃtateḥ ||17||
425,4-5 ::: carame na niruddhe ca prathamo yujyate bhavaḥ |<br />carame na_aniruddhe ca prathamo yujyate bhavaḥ ||18||
426,1-2 ::: nirudhyamāne carame prathamo yadi jāyate |<br />nirudhyamāna ekaḥ syāj jāyamāno ’paro bhavet ||19||
426,8-9 ::: na cen nirudhyamānaś ca jāyamānaś ca yujyate |<br />sārdhaṃ ca mriyate yeṣu teṣu skandheṣu jāyate ||20||
427,1-6 ::: evaṃ triṣv api kāleṣu na yuktā bhavasaṃtatiḥ |<br />triṣu kāleṣu yā na_asti sā kathaṃ bhavasaṃtatiḥ ||21||
430,4-5 ::: saṃbhavavibhavaparīkṣā nāma_ekaviṃśatitamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XXII: Tathāgataparīkṣā)][(cs :: verse)]432,12-13 ::: skandhā na na_anyaḥ skandhebhyo na_asmin skandhā na teṣu saḥ |<br />tathāgataḥ skandhavān na katamo ’tra tathāgataḥ ||1||
436,5-6 ::: buddhaḥ skandhān upādāya yadi na_asti svabhāvataḥ |<br />svabhāvataś ca yo na_asti kutaḥ sa parabhāvataḥ ||2||
437,1-2 ::: pratītya parabhāvaṃ yaḥ so ’nātmety upapadyate |<br />yaś ca_anātmā sa ca kathaṃ bhaviṣyati tathāgataḥ ||3||
437,10-12 ::: yadi na_asti svabhāvaś ca parabhāvaḥ kathaṃ bhavet |<br />svabhāvaparabhāvābhyām ṛte kaḥ sa tathāgataḥ ||4||
438,2-3 ::: skandhān yady anupādāya bhavet kaścit tathāgataḥ |<br />sa idānīm upādadyād upādāya tato bhavet ||5||
438,9-11 ::: skandhāṃś ca_apy anupādāya na_asti kaścit tathāgataḥ |<br />yaś ca na_asty anupādāya sa upādāsyate katham ||6||
439,1-4 ::: na bhavaty anupādattam upādānaṃ ca kiṃ cana |<br />na ca_asti nirupādānaḥ kathaṃ cana tathāgataḥ ||7||
439,6-7 ::: tattva_anyatvena yo na_asti mṛgyamāṇaś ca pañcadhā |<br />upādānena sa kathaṃ prajñapyate tathāgataḥ ||8||
439,13-440,5 ::: yad apīdam upādānaṃ tat svabhāvān na vidyate |<br />svabhāvataś ca yan na_asti kutas tat parabhāvataḥ ||9||
440,16-441,1 ::: evaṃ śūnyam upādānam upādātā ca sarvaśaḥ |<br />prajñapyate ca śūnyena kathaṃ śūnyas tathāgataḥ ||10||
444,1-7 ::: śūnyam iti na vaktavyam aśūnyam iti vā bhavet |<br />ubhayaṃ na_ubhayaṃ ca_iti prajñaptyarthaṃ tu kathyate ||11||
446,7-8 ::: śāśvatāśāśvatādy atra kutaḥ śānte catuṣṭayam |<br />antānanta_ādi ca_apy atra kutaḥ śānte catuṣṭayam ||12||
447,5-6 ::: ghanagrāho gṛhītas tu yena_asti_iti tathāgataḥ |<br />na_asti_iti sa vikalpayan nirvṛtasya_api kalpayet ||13||
447,12-13 ::: svabhāvataś ca śūnye ’smiṃś cintā na_eva_upapadyate |<br />paraṃ nirodhād bhavati buddho na bhavati_iti vā ||14||
448,3-4 ::: prapañcayanti ye buddhaṃ prapañcātītam avyayam |<br />te prapañcahatāḥ sarve na paśyanti tathāgatam ||15||
448,19-449,2 ::: tathāgato yatsvabhāvas tatsvabhāvam idaṃ jagat |<br />tathāgato niḥsvabhāvo niḥsvabhāvam idaṃ jagat ||16||
450,11-12 ::: tathāgataparīkṣā nāma dvāviṃśatitamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XXIII: Viparyāsaparīkṣā)][(cs :: verse)]451,9-10 ::: saṃkalpaprabhavo rāgo dveṣo mohaś ca kathyate |<br />śubhāśubhaviparyāsān saṃbhavanti pratītya hi ||1||
453,1-2 ::: śubhāśubhaviparyāsān saṃbhavanti pratītya ye |<br />te svabhāvān na vidyante tasmāt kleśā na tattvataḥ ||2||
453,7-8 ::: ātmano ’stitvanāstitve na kathaṃ cic ca sidhyataḥ |<br />taṃ vināstitvanāstitve kleśānāṃ sidhyataḥ katham ||3||
453,13-14 ::: kasya cid dhi bhavantīme kleśāḥ sa ca na sidhyati |<br />kaścid āho vinā kaṃcit santi kleśā na kasyacit ||4||
454,10-11 ::: svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā |<br />svakāyadṛṣṭivat kliṣṭaṃ kleśeṣv api na pañcadhā ||5||
455,15-17 ::: svabhāvato na vidyante śubhāśubhaviparyayāḥ |<br />pratītya katamān kleśāḥ śubhāśubhaviparyayān ||6||
456,4-5 ::: rūpaśabdarasasparśā gandhā dharmāś ca ṣaḍvidham |<br />vastu rāgasya doṣasya mohasya ca vikalpyate ||7||
457,11-14 ::: rūpaśabdarasasparśā gandhā dharmāś ca kevalāḥ |<br />gandharvanagarākārā marīcisvapnasaṃnibhāḥ ||8||
458,1-2 ::: aśubhaṃ vā śubhaṃ vāpi kutas teṣu bhaviṣyati |<br />māyāpuruṣakalpeṣu pratibimbasameṣu ca ||9||
458,11-12 ::: anapekṣya śubhaṃ na_asty aśubhaṃ prajñapayemahi |<br />yat pratītya śubhaṃ tasmāc chubhaṃ na_eva_upapadyate ||10||
459,7-8 ::: anapekṣyāśubhaṃ na_asti śubhaṃ prajñapayemahi |<br />yat pratītyāśubhaṃ tasmād aśubhaṃ na_eva vidyate ||11||
459,16-17 ::: avidyamāne ca śubhe kuto rāgo bhaviṣyati |<br />aśubhe ’vidyamāne ca kuto dveṣo bhaviṣyati ||12||
460,5-6 ::: anitye nityam ity evaṃ yadi grāho viparyayaḥ |<br />nānityaṃ vidyate śūnye kuto grāho viparyayaḥ ||13||
462,8-9 ::: anitye nityam ity evaṃ yadi grāho viparyayaḥ |<br />anityam ity api grāhaḥ śūnye kiṃ na viparyayaḥ ||14||
465,5-6 ::: yena gṛhṇāti yo grāho grahītā yac ca gṛhyate |<br />upaśāntāni sarvāṇi tasmād grāho na vidyate ||15||
466,14-15 ::: avidyamāne grāhe ca mithyā vā samyag eva vā |<br />bhaved viparyayaḥ kasya bhavet kasya_aviparyayaḥ ||16||
467,1-2 ::: na ca_api viparītasya saṃbhavanti viparyayāḥ |<br />na ca_apy aviparītasya saṃbhavanti viparyayāḥ ||17||
467,3-4 ::: na viparyasyamānasya saṃbhavanti viparyayāḥ |<br />vimṛśasva svayaṃ kasya saṃbhavanti viparyayāḥ ||18||
467,18-468,1 ::: anutpannāḥ kathaṃ nāma bhaviṣyanti viparyayāḥ |<br />viparyayeṣv ajāteṣu viparyayagataḥ kutaḥ ||19||
468,3-4 ::: na svato jāyate bhāvaḥ parato na_eva jāyate |<br />na svataḥ parataś ca_iti viparyayagataḥ kutaḥ ||20||
468,8-9 ::: ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate |<br />ātmā ca śuci nityaṃ ca sukhaṃ ca na viparyayaḥ ||21||
469,1-2 ::: na_ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate |<br />anātmā ’śucy anityaṃ ca na_eva duḥkhaṃ ca vidyate ||22||
469,9-10 ::: evaṃ nirudhyate ’vidyā viparyayanirodhanāt |<br />avidyāyāṃ niruddhāyāṃ saṃskārādyaṃ nirudhyate ||23||
471,3-4 ::: yadi bhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit |<br />kathaṃ nāma prahīyeran kaḥ svabhāvaṃ prahāsyati ||24||
471,12-13 ::: yady abhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit |<br />kathaṃ nāma prahīyeran ko ’sadbhāvaṃ prahāsyati ||25||
474,11-12 ::: viparyāsaparīkṣā nāma trayoviṃśatitamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XXIV: Āryasatyaparīkṣā)][(cs :: verse)]475,4-5 ::: yadi śūnyam idaṃ sarvam udayo na_asti na vyayaḥ |<br />caturṇām āryasatyānām abhāvas te prasajyate ||1||
477,7-8 ::: parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca |<br />caturṇām āryasatyānām abhāvān na_upapadyate ||2||
477,14-15 ::: tadabhāvān na vidyante catvāry āryaphalāni ca |<br />phala_abhāve phalasthā no na santi pratipannakāḥ ||3||
478,1-2 ::: saṃgho na_asti na cet santi te ’ṣṭau puruṣapudgalāḥ |<br />abhāvāc ca_āryasatyānāṃ saddharmo ’pi na vidyate ||4||
478,3-489,4 ::: dharme ca_asati saṃghe ca kathaṃ buddho bhaviṣyati |<br />evaṃ trīṇy api ratnāni bruvāṇaḥ pratibādhase ||5||
489,5-10 ::: śūnyatāṃ phalasadbhāvam adharmaṃ dharmam eva ca |<br />sarvasaṃvyavahārāṃś ca laukikān pratibādhase ||6||
490,6-7 ::: atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam |<br />śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase ||7||
492,4-5 ::: dve satye samupāśritya buddhānāṃ dharmadeśanā |<br />lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ ||8||
494,4-5 ::: ye ’nayor na vijānanti vibhāgaṃ satyayor dvayoḥ |<br />te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane ||9||
494,12-13 ::: vyavahāram anāśritya paramārtho na deśyate |<br />paramārtham anāgamya nirvāṇaṃ na_adhigamyate ||10||
495,1-2 ::: vināśayati durdṛṣtā śūnyatā mandamedhasam |<br />sarpo yathā durgṛhīto vidyā vā duṣprasādhitā ||11||
498,3-4 ::: ataś ca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ |<br />dharmaṃ matvāsya dharmasya mandair duravagāhatām ||12||
499,4-5 ::: śūnyatāyām adhilayaṃ yaṃ punaḥ kurute bhavān |<br />doṣaprasaṅgo na_asmākaṃ sa śūnye na_upapadyate ||13||
500,3-4 ::: sarvaṃ ca yujyate tasya śūnyatā yasya yujyate |<br />sarvaṃ na yujyate tasya śūnyaṃ yasya na yujyate ||14||
502,1-2 ::: sa tvaṃ doṣān ātmanīyān asmāsu paripātayan |<br />aśvam eva_abhirūḍhaḥ sann aśvam eva_asi vismṛtaḥ ||15||
502,7-8 ::: svabhāvād yadi bhāvānāṃ sadbhāvam anupaśyasi |<br />ahetupratyayān bhāvāṃs tvam evaṃ sati paśyasi ||16||
503,1-2 ::: kāryaṃ ca kāraṇaṃ ca_eva kartāraṃ karaṇaṃ kriyām |<br />utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase ||17||
503,10-11 ::: yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe |<br />sā prajñaptir upādāya pratipat sā_eva madhyamā ||18||
505,2-3 ::: apratītya samutpanno dharmaḥ kaścin na vidyate |<br />yasmāt tasmād aśūnyo hi dharmaḥ kaścin na vidyate ||19||
505,18-506,1 ::: yady aśūnyam idaṃ sarvam udayo na_asti na vyayaḥ |<br />caturṇām āryasatyānām abhāvas te prasajyate ||20||
506,3-4 ::: apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati |<br />anityam uktaṃ duḥkhaṃ hi tat svābhāvye na vidyate ||21||
506,13-14 ::: svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate |<br />tasmāt samudayo na_asti śūnyatāṃ pratibādhataḥ ||22||
507,6-7 ::: na nirodhaḥ svabhāvena sato duḥkhasya vidyate |<br />svabhāvaparyavasthānān nirodhaṃ pratibādhase ||23||
507,12-13 ::: svābhāvye sati mārgasya bhāvanā na_upapadyate |<br />athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate ||24||
508,7-8 ::: yadā duḥkhaṃ samudayo nirodhaś ca na vidyate |<br />mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati ||25||
508,13-14 ::: svabhāvenāparijñānaṃ yadi tasya punaḥ katham |<br />parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ ||26||
509,7-8 ::: prahāṇasākṣātkaraṇe bhāvanā ca_evam eva te |<br />parijñāvan na yujyante catvāry api phalāni ca ||27||
510,1-2 ::: svabhāvenānadhigataṃ yat phalaṃ tat punaḥ katham |<br />śakyaṃ samadhigantuṃ syāt svabhāvaṃ parigṛhṇataḥ ||28||
510,5-6 ::: phala_abhāve phalasthā no na santi pratipannakāḥ |<br />saṃgho na_asti na cet santi te ’ṣṭau puruṣapudgalāḥ ||29||
510,7-8 ::: abhāvāc ca_āryasatyānāṃ saddharmo ’pi na vidyate |<br />dharme ca_asati saṃghe ca kathaṃ buddho bhaviṣyati ||30||
510,11-12 ::: apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate |<br />apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate ||31||
511,6-7 ::: yaś ca_abuddhaḥ svabhāvena sa bodhāya ghaṭann api |<br />na bodhisattvacaryāyāṃ bodhiṃ te ’dhigamiṣyati ||32||
511,11-12 ::: na ca dharmam adharmaṃ vā kaścij jātu kariṣyati |<br />kim aśūnyasya kartavyaṃ svabhāvaḥ kriyate na hi ||33||
512,1-2 ::: vinā dharmam adharmaṃ ca phalaṃ hi tava vidyate |<br />dharma_adharmanimittaṃ ca phalaṃ tava na vidyate ||34||
512,9-10 ::: dharma_adharmanimittaṃ vā yadi te vidyate phalam |<br />dharma_adharmasamutpannam aśūnyaṃ te kathaṃ phalam ||35||
513,1-2 ::: sarvasaṃvyvahārāṃś ca laukikān pratibādhase |<br />yat pratītyasamutpādaśūnyatāṃ pratibādhase ||36||
513,4-5 ::: na kartavyaṃ bhavet kiṃcid anārabdhā bhavet kriyā |<br />kārakaḥ syād akurvāṇaḥ śūnyatāṃ pratibādhataḥ ||37||
513,10-11 ::: ajātam aniruddhaṃ ca kūṭaśthaṃ ca bhaviṣyati |<br />vicitrābhir avasthābhiḥ svabhāve rahitaṃ jagat ||38||
515,3-4 ::: asaṃprāptasya ca prāptir duḥkhaparyantakarma ca |<br />sarvakleśaprahāṇaṃ ca yady aśūnyaṃ na vidyate ||39||
515,9-10 ::: yaḥ pratītyasamutpādaṃ paśyati_idaṃ sa paśyati |<br />duḥkhaṃ samudayaṃ ca_eva nirodhaṃ mārgam eva ca ||40||
518,7-8 ::: āryasatyaparīkṣā nāma caturviṃśatitamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XXV: nirvāṇaparīkṣā)][(cs :: verse)]519,4-5 ::: yadi śūnyam idaṃ sarvam udayo na_asti na vyayaḥ |<br />prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate ||1||
521,2-3 ::: yady aśūnyam idaṃ sarvam udayo na_asti na vyayaḥ |<br />prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate ||2||
521,10-11 ::: aprahīṇam asaṃprāptam anucchinnam aśāśvatam |<br />aniruddham anutpannam etan nirvāṇam ucyate ||3||
524,12-13 ::: bhāvas tāvan na nirvāṇaṃ jarāmaraṇalakṣaṇam |<br />prasajyeta_asti bhāvo hi na jarāmaraṇaṃ vinā ||4||
526,1-2 ::: bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet |<br />na_asaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana ||5||
526,9-10 ::: bhāvaś ca yadi nirvāṇam anupādāya tat katham |<br />nirvāṇaṃ na_anupādāya kaścid bhāvo hi vidyate ||6||
527,3-4 ::: yadi bhāvo na nirvāṇam abhāvaḥ kiṃ bhaviṣyati |<br />nirvāṇaṃ yatra bhāvo na na_abhāvas tatra vidyate ||7||
527,11-12 ::: yady abhāvaś ca nirvāṇam anupādāya tat katham |<br />nirvāṇaṃ na hy abhāvo ’sti yo ’nupādāya vidyate ||8||
529,1-2 ::: ya ājavaṃjavībhāva upādāya pratītya vā |<br />so ’pratītya_anupādāya nirvāṇam upadiśyate ||9||
530,5-6 ::: prahāṇaṃ ca_abravīc chāstā bhavasya vibhavasya ca |<br />tasmān na bhāvo na_abhāvo nirvāṇam iti yujyate ||10||
531,1-2 ::: bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi |<br />bhaved abhāvo bhāvaś ca mokṣas tac ca na yujyate ||11||
531,7-8 ::: bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi |<br />na_anupādāya nirvāṇam upādāyobhayaṃ hi tat ||12||
531,14-15 ::: bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ katham |<br />asaṃskṛtaṃ hi nirvāṇaṃ bhāva_abhāvau ca saṃskṛtau ||13||
532,7-8 ::: bhaved abhāvo bhāvaś ca nirvāṇa ubhayaṃ katham |<br />tayor abhāvo hy ekatra prakāśatamasor iva ||14||
532,13-14 ::: na_eva_abhāvo na_eva bhāvo nirvāṇam iti yā ’ñjanā |<br />abhāve ca_eva bhāve ca sā siddhe sati sidhyati ||15||
533,6-7 ::: na_eva_abhāvo na_eva bhāvo nirvāṇaṃ yadi vidyate |<br />na_eva_abhāvo na_eva bhāva iti kena tad ajyate ||16||
534,5-6 ::: paraṃ nirodhād bhagavān bhavati_ity eva na_ajyate |<br />na bhavaty ubhayaṃ ca_iti na_ubhayaṃ ca_iti na_ajyate ||17||
534,13-14 ::: tiṣṭhamāno ’pi bhagavān bhavati_ity eva na_ajyate |<br />na bhavaty ubhayaṃ ca_iti na_ubhayaṃ ca_iti na_ajyate ||18||
535,2-3 ::: na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam |<br />na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam ||19||
535,9-10 ::: nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca |<br />na tayor antaraṃ kiṃcit susūkṣmam api vidyate ||20||
536,1-2 ::: paraṃ nirodhād antādyāḥ śāśvatādyāś ca dṛṣṭayaḥ |<br />nirvāṇam aparāntaṃ ca pūrvāntaṃ ca samāśritāḥ ||21||
537,3-4 ::: śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat |<br />kim anantam antavac ca na_anantaṃ na_antavac ca kim ||22||
537,5-6 ::: kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam |<br />aśāśvataṃ śāśvataṃ ca kiṃ vā na_ubhayam apy atha ||23||
538,3-4 ::: sarva_upalambha_upaśamaḥ prapañca_upaśamaḥ śivaḥ |<br />na kva cit kasyacit kaścid dharmo buddhena deśitaḥ ||24||
541,6-7 ::: nirvāṇaparīkṣā nāma pañcaviṃśatitamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XXVI: Dvādaśāṅgaparīkṣā)][(cs :: verse)]542,10-11 ::: punarbhavāya saṃskārān avidyānivṛtas tridhā |<br />abhisaṃskurute yāṃs tair gatiṃ gacchati karmabhiḥ ||1||
543,5-8 ::: vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau |<br />saṃniviṣṭe ’tha vijñāne nāmarūpaṃ niṣicyate ||2||
552,8-553,4 ::: niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ |<br />ṣaḍāyatanam āgamya saṃsparśaḥ saṃpravartate ||3||
553,6-7 ::: cakṣuḥ pratītya rūpaṃ ca samanvāhāram eva ca |<br />nāmarūpaṃ pratītya_evaṃ vijñānaṃ saṃpravartate ||4||
553,8-554,6 ::: saṃnipātas trayāṇāṃ yo rūpavijñānacakṣuṣām |<br />sparśaḥ sa tasmāt sparśāc ca vedanā saṃpravartate ||5||
554,11-555,7 ::: vedanāpratyayā tṛṣṇā vedanārthaṃ hi tṛṣyate |<br />tṛṣyamāṇa upādānam upādatte caturvidham ||6||
556,1-2 ::: upādāne sati bhava upādātuḥ pravartate |<br />syād dhi yady anupādāno mucyeta na bhaved bhavaḥ ||7||
556,3-557,6 ::: pañca skandhāḥ sa ca bhavo bhavāj jātiḥ pravartate |<br />jarāmaraṇaduḥkha_ādi śokāḥ saparidevanāḥ ||8||
557,7-13 ::: daurmanasyam upāyāsā jāter etat pravartate |<br />kevalasya_evam etasya duḥkhaskandhasya saṃbhavaḥ ||9||
558,5-6 ::: saṃsāramūlaṃ saṃskārān avidvān saṃskaroty ataḥ |<br />avidvān kārakas tasmān na vidvāṃs tattvadarśanāt ||10||
558,14-559,2 ::: avidyāyāṃ niruddhāyāṃ saṃskārāṇām asaṃbhavaḥ |<br />avidyāyā nirodhas tu jñānasya_asya_eva bhāvanāt ||11||
559,10-11 ::: tasya tasya nirodhena tat tan na_abhipravartate |<br />duḥkhaskandhaḥ kevalo ’yam evaṃ samyag nirudhyate ||12||
570,3-4 ::: dvādasa_aṅgabhāvaparīkṣā nāma ṣaḍviṃśatitamaṃ prakaraṇaṃ ||

[(bm :: 1 :: Chapter XXVII: Dr̥ṣṭiparīkṣā)][(cs :: verse)]571,10-11 ::: [abhūm atītam adhvānaṃ na_abhūvam iti dṛṣṭayaḥ |][(cn :: Line missing in ms.; reconstructed from the Tibetan by LVP.)]<br />yās tāḥ śāśvatalokādyāḥ pūrvāntaṃ samupāśritāḥ ||1||
573,3-4 ::: dṛṣṭayo na bhaviṣyāmi kim anyo ’nāgate ’dhvani |<br />bhaviṣyāmi_iti ca_anta_ādyā aparāntaṃ samāśritāḥ ||2||
573,14-15 ::: abhūm atītam adhvānam ity etan na_upapadyate |<br />yo hi janmasu pūrveṣu sa eva na bhavaty ayam ||3||
574,12-575,1 ::: sa eva_ātmeti tu bhaved upādānaṃ viśiṣyate |<br />upādānavinirmukta ātmā te katamaḥ punaḥ ||4||
575,8-9 ::: upādānavinirmukto na_asty ātmeti kṛte sati |<br />syād upādānam eva_ātmā na_asti ca_ātmeti vaḥ punaḥ ||5||
576,1-2 ::: na ca_upādānam eva_ātmā vyeti tat samudeti ca |<br />kathaṃ hi nāma_upādānam upādātā bhaviṣyati ||6||
577,3-4 ::: anyaḥ punar upādānād ātmā na_eva_upapadyate |<br />gṛhyeta hy anupādāno yady anyo na ca gṛhyate ||7||
577,9-578,3 ::: evaṃ na_anya upādānān na ca_upādānam eva saḥ |<br />ātmā na_asty anupādāno na_api na_asty eṣa niścayaḥ ||8||
578,11-12 ::: na_abhūm atītam adhvānam ity etan na_upapadyate |<br />yo hi janmasu pūrveṣu tato ’nyo na bhavaty ayam ||9||
579,2-3 ::: yadi hy ayaṃ bhaved anyaḥ pratyākhyāya_api taṃ bhavet |<br />tathā_eva ca sa saṃtiṣṭhet tatra jāyeta ca_amṛtaḥ ||10||
578,n4 ::: [ucchedaḥ karmaṇāṃ nāśaḥ kṛtam anyena karma ca |<br />pratisaṃvedayed anya evam ādi prasajyate ||11||][(cn :: Verse missing in ms.; reconstructed from the Tibetan by LVP.)]
580,9-10 ::: na_apy abhūtvā samudbhūto doṣo hy atra prasajyate |<br />kṛtako vā bhaved ātmā saṃbhūto vā_apy ahetukaḥ ||12||
581,10-11 ::: evaṃ dṛṣtir atīte yā na_abhūm aham abhūm aham |<br />ubhayaṃ na_ubhayaṃ ca_iti na_eṣā samupapadyate ||13||
582,3-4 ::: adhvany anāgate kiṃ nu bhaviṣyāmi_iti darśanam |<br />na bhaviṣyāmi cety etad atītenādhvanā samam ||14||
583,1-2 ::: sa devaḥ sa manuṣyaś ced evaṃ bhavati śāśvatam |<br />anutpannaś ca devaḥ syāj jāyate na hi śāśvatam ||15||
583,10-11 ::: devād anyo manuṣyaś ced aśāśvatam ato bhavet |<br />devād anyo manuṣyaś cet saṃtatir na_upapadyate ||16||
584,10-11 ::: divyo yady ekadeśaḥ syād ekdeśaś ca mānuṣaḥ |<br />aśāśvataṃ śāśvataṃ ca bhavet tac ca na yujyate ||17||
585,1-2 ::: aśāśvataṃ śāśvataṃ ca prasiddham ubhayaṃ yadi |<br />siddhe na śāśvataṃ kāmaṃ na_eva_aśāśvatam ity api ||18||
585,11-12 ::: kutaścid āgataḥ kaścit kiṃcid gacchet punaḥ kva cit |<br />yadi tasmād anādis tu saṃsāraḥ syān na ca_asti saḥ ||19||
586,10-11 ::: na_asti cec chāśvataḥ kaścit ko bhaviṣyaty aśāśvataḥ |<br />śāśvato ’śāśvataś ca_api dvābhyām ābhyāṃ tiraskṛtaḥ ||20||
587,4-5 ::: antavān yadi lokaḥ syāt paralokaḥ kathaṃ bhavet |<br />atha_apy anantavāl lokaḥ paralokaḥ kathaṃ bhavet ||21||
587,13-14 ::: skandhānām eṣa saṃtāno yasmād dīpa_arciṣām iva |<br />tasmān na_anantavattvaṃ ca na_antavattvaṃ ca yujyate ||22||
588,4-5 ::: pūrve yadi ca bhajyerann utpadyeran na ca_apy amī |<br />skandhāḥ skandhān pratītyemān atha loko ’ntavān bhavet ||23||
588,9-10 ::: pūrve yadi na bhajyerann utpadyeran na ca_apy amī |<br />skandhāḥ skandhān pratītyemāl loko ’nanto bhaved atha ||24||
589,1-2 ::: antavān ekadeśaś ced ekadeśas tv anantavān |<br />syād antavān anantaś ca lokas tac ca na yujyate ||25||
589,7-8 ::: kathaṃ tāvad upādātur ekadeśo vinaṅkṣyate |<br />na naṅkṣyate ca_ekadeśa evaṃ caitan na yujyate ||26||
590,8-9 ::: upādāna_ekadeśaś ca kathaṃ nāma vinaṅkṣyate |<br />na naṅkṣyate ca_ekadeśo naitad apy upapadyate ||27||
590,12-13 ::: antavac ca_apy anantaṃ ca prasiddham ubhayaṃ yadi |<br />siddhe na_eva_antavat kāmaṃ na_eva_anantavad ity api ||28||
591,4-5 ::: atha vā sarvabhāvānāṃ śūnyatvāc chāśvatādayaḥ |<br />kva kasya katamāḥ kasmāt saṃbhaviṣyanti dṛṣṭayaḥ ||29||
592,2-3 ::: sarvadṛṣṭiprahāṇāya yaḥ saddharmam adeśayat |<br />anukampām upādāya taṃ namasyāmi gautamam ||30||
594,7-8 ::: dṛṣṭiparīkṣā nāma saptaviṃśatitamaṃ prakaraṇaṃ samāptaṃ |

[(bm :: 1 :: Colophon)]594,9-10 ::: samāptaṃ ca_idaṃ madhyamakaśāstraṃ sakalalaukikalokottarapravacananītaneya_arthavyākhyānanaipuṇyaviśāradaṃ śrāvakapratyekabuddha_anuttarasamyaksaṃbuddhabodhimaṇḍa_āsanadāyakam iti ||
EOF

]]>
</texts>
 <content>
<library id="2" />
 <work uid="">
<title>Mūlamadhyamakakārikā</title>
<short>Mmk</short>
</work>
<role>original</role>
<numbering>0</numbering>
<lang>Sanskrit</lang>
 <source uid="">
<name>Mūlamadhyamakakārikā</name>
<short>Mmk</short>
</source>
 <syntaxes>
 <syntaxvariant uid="" edit="Yes">
<syntaxname>Rådata</syntaxname>
<display>No</display>
</syntaxvariant>
 <syntaxvariant uid="" edit="No">
<syntaxname>Sandhi</syntaxname>
<display>Yes</display>
<from>'a_a', 'a_ā', 'ā_a', 'ā_ā', 'i_i', 'i_ī', 'ī_i', 'ī_ī', 'u_u', 'u_ū', 'ū_u', 'ū_ū', 'a_i', 'a_ī', 'ā_i', 'a_ī', 'a_e', 'ā_e', 'a_u', 'a_ū', 'ā_u', 'ā_ū', 'a_o', 'ā_o'</from>
<to>'ā', 'ā', 'ā', 'ā', 'ī', 'ī', 'ī', 'ī', 'ū', 'ū', 'ū', 'ū', 'e', 'e', 'e', 'e', 'ai', 'ai', 'o', 'o', 'o', 'o', 'au', 'au'</to>
</syntaxvariant>
 <syntaxvariant uid="" edit="No">
<syntaxname>Rådata, ingen noter, ingen tagger</syntaxname>
<display>No</display>
<from>'\[\s*\(\s*.*?\s*\)\s*\]', '<.*?\/?\s*>'</from>
<to>, </to>
</syntaxvariant>
 <syntaxvariant uid="" edit="No">
<syntaxname>Sandhi, ingen noter/tagger</syntaxname>
<display>No</display>
<from>'<.*?\/?\s*>', '\[\s*\(\s*.*?\s*\)\s*\]', 'a_a', 'a_ā', 'ā_a', 'ā_ā', 'i_i', 'i_ī', 'ī_i', 'ī_ī', 'u_u', 'u_ū', 'ū_u', 'ū_ū', 'a_i', 'a_ī', 'ā_i', 'a_ī', 'a_e', 'ā_e', 'a_u', 'a_ū', 'ā_u', 'ā_ū', 'a_o', 'ā_o'</from>
<to>, , 'ā', 'ā', 'ā', 'ā', 'ī', 'ī', 'ī', 'ī', 'ū', 'ū', 'ū', 'ū', 'e', 'e', 'e', 'e', 'ai', 'ai', 'o', 'o', 'o', 'o', 'au', 'au'</to>
</syntaxvariant>
</syntaxes>
</content>
</work>

Denne kategorien inneholder for tiden ingen artikler eller filer.